Wednesday 10 December 2014

अनचि च।

2. अनचि च।
सूत्रम् - अनचि च
पदच्छेदः - अनचि, च इति द्विपदात्मकं सूत्रमिदम्।
विग्रहः - न अच् अनच्, तस्मिन् अनचि इति विग्रहः।
अनुवृत्तिः - यरोऽनुनासिकेऽनुनासिको वा इत्यतः यरः इति, वा इति चानुवर्तते। अचो रहाभ्यां द्वे इत्यतः अचः इति, द्वे इति चानुवर्तते।
सूत्रवृत्तिः - अचः परस्य यरो द्वे वा स्तः न त्वचि।
सूत्रार्थः - अच् इति स्वरवर्णाः विवक्षिताः। तथा च अनच् परस्य अच उत्तरस्य यरः द्वित्वं विकल्पेन भवति इति सूत्रार्थः फलति। प्रकृते अनचि इत्यत्र नञ्समासः न तु पर्युदासं बोधयति अपि तु प्रतिषेधमेवव। अर्थात् पर्युदासे सति अज्भिन्ने, हलि इति कथनेन रामात् इत्यत्र द्वित्वं न स्यात्। अत एव प्रतिषेध एव स्वीकर्तव्यः। अर्थात् अनचि इत्यस्य न तु अचि परे इत्येवार्थः वक्तव्यः।

उदाहरणम् - सुध्युपास्यः इत्यत्र सकारोत्तर-उकारः अच्। ततः धकारः वर्तते यश्च यर् प्रत्याहारे भवति। तस्मात् यकारः वर्तते यश्च अनच् वर्णः। तस्मात् तस्य धकारस्य द्वित्वे कृते सुध् ध् युपास्य इत्यवस्थायां प्रथमधकारस्य जश्त्वे कृते धकारस्य दकारे कृते सुद्ध्युपास्यः इति रूपं सिद्ध्यति। 

इकोयणचि।

1.इको यणचि।
सूत्रम् - इको यणचि।
पदच्छेदः - इकः, यण्, अचि
अनुवृत्तिः - प्लुतप्रगृह्या अचि नित्यम् इत्यतः अचि इत्यनुवर्तते। संहितायाम् इत्यधिक्रियते।
सूत्रवृत्तिः - इकः स्थाने यण् स्यादचि संहितायां विषये।
सूत्रार्थः - इक् इति इ, , , लृ इति चत्वारः वर्णाः। यण् इति य, , , ल इति चत्वारः वर्णाः। इकः इति षष्ठी। तथा च षष्ठी स्थाने योगा इति परिभाषया स्थाने इति लभ्यते। अचि इति सप्तमीनिर्दिष्टं पदं वर्तते। तेन च तस्मिन्निति निर्दिष्टे पूर्वस्य इति परिभाषया पूर्वस्य इति लभ्यते।  तथा च सूत्रार्थः एवं भवति - इक् वर्णानां यदि असवर्णाः अच्वर्णाः परे भवन्ति तर्हि तेषां इकां स्थाने यण् वर्णाः भविष्यन्ति इति। तत्र कस्य वर्णस्य क आोदेशः इति प्रश्ने उच्यते - स्थानतान्तर्याद् तालुस्थानकस्य इकारस्य तालुस्थानकः यकारः इचुयशानां तालु इति निर्देशात्, उकारस्य च वकारः उपूपध्मानीयानाम् ओष्ठौ, वकारस्य दन्तोष्ठम् इति उभयत्रापि ओष्ठस्थाने साम्यत्वं दृश्यते। तथैव मूर्धन्यस्थानकस्य ऋकारस्य मूर्धन्यस्थानकः रेफः, ऋटुरषाणां मूर्धा इति निर्देशात्। तथैव च दन्तस्थानकस्य लृकारस्य दन्तस्थानकः लकारः, लृतुलसानां दन्ताः इति निर्देशात्। 
उदाहरणम् - 1. सुध्युपास्यः -  सुधी उपास्यः इत्यवस्थायां धकारोत्तरीकारस्य उपास्यः इति उकाररूप-अच्परकत्वात् प्रकृतसूत्रेण यणादेशे कृते अर्थात् इकारस्य पूर्वोक्तरीत्या स्थानसाम्यात् यकारे कृते सुध्युपास्यः इति रूपसिद्धिः भवति। 
2. मध्वरिः -  मधु अरिः इत्यवस्थायां धकारोत्तर-उकारः इक् वर्णः, तस्य च अिरिः इत्यत्र अकाररूपाच्परकत्वात् प्रकृतसूत्रेण यणादेशः भवति। तथा च उकारस्य वकारादेशे कृते मध्वरिः इति रूपसिद्धिः।
3. धात्रंशः - धातृ अंशः इत्यवस्थायां तकारोत्तर-ऋकारस्य अंशः इत्यत्र अकारूपाच्परकत्वात् प्रकृतसूत्रेण यणादेशे, ऋकारस्य च रेफादेशे कृते धात्रंशः इति रूपसिद्धिः भवति।

4. लाकृतिः - लृ आकृतिः इत्यवस्थायां लृकारस्य आकृतिः इत्यत्राकाररूपाच्परकत्वात् प्रकृतसूत्रेण यणादेशे लृकारस्य लकारादेशे कृते लाकृतिः इति रूपसिद्धिः भवति। 

Tuesday 9 December 2014

कुगतिप्रादयः।

15. कुगतिप्रादयः।
पदच्छेदः - कुगतिप्रादयः इति।
विग्रहः - कु च गतिश्च प्रादिश्चेति ते कुगतिप्रादयः।
अनुवृत्तिः - नित्यं क्रीडाजीविकयोः इत्यतः नित्यमित्यनुवर्तते। सह सुपा, सुबामन्त्रिते पराङ्गवत्स्वरे इत्यतः सुप् इति च अनुवर्तते। समासः, तत्पुरुषः इति च अधिक्रियते।
सूत्रवृत्तिः - एते समर्थेन नित्यं समस्यन्ते।
सूत्रार्थः कु इत्यनेन अव्ययं परिगृह्यते। गति इत्यनेन च गतिसंज्ञकाः गृह्यन्ते। प्रादयश्च उपसर्गाः। एवञ्च कुगतिप्रादयः समर्थेन शब्दान्तरेण सह नित्यं समस्यन्ते, स च तत्पुरुषसमासः इत्यर्थः।

उदाहरणम् - कु इत्यस्य च कुत्सितिः पुरुषः इति अस्वपदविग्रहे कुत्सितार्थे कु इत्यस्य शब्दस्य प्रयोगे, स च समर्थेन  पुरुषशब्देन समस्यते प्रकृतसूत्रबलात्। तथा च कु पुरुष सु इत्यवस्थायां समासत्वात् प्रातिपदिकत्वे, सुब्लुकि, कुपुरुष इत्यस्मात् सु प्रत्यये, तस्य च रुत्वविसर्गौ च कृते कुपुरुषः इति रूपम्। एवमेव गतेरुदाहरणं तु उररीकृत्य इति। प्रादीनञ्च दुष्पुरुषः इति। अत्र च दुरित्युपसर्गः निन्दायां प्रयुक्तः।। 

उपपदमतिङ्।

14. उपपदमतिङ्।
पदच्छेदः - उपपदम्, अतिङ् इति द्विपदात्मकं सूत्रम्।
अनुवृत्तिः - नित्यं क्रीडाजीविकयोः इत्यस्मात् सूत्रात् नित्यमिति अनुवर्तते। सुबामन्त्रिते पराङ्गवत्स्वरे इत्यतः सुबिति अनुवर्तते। सह सुपा इत्यधिक्रियते। समासः, तत्पुरुषः इति च अधिक्रियते।
सूत्रवृत्तिः - उपपदं सुबन्तं समर्थेन नित्यं समस्यते। अतिङन्तश्चायं समासः।
सूत्रार्थः - उपपदम् सुबन्तं समर्थेन शब्दान्तरेण सह नित्यं समस्यते, अतिङन्तः, तत्पुरुषश्च भवति अयं समासः।

उदाहरणम् - कुम्भं करोतीति कुम्भकारः। प्रकृते कुम्भ अम् कार इत्यलौकिकविग्रहवाक्ये कार इति प्रकृतसूत्रेण समासे, समासत्वात् प्रातिपदिकसंज्ञायां, सुपो धातुप्रातिपदिकयोः इत्यनेन सूत्रेण सुब्लुकि, प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यनेन कुम्भ इत्यस्य उपसर्जनसंज्ञायां, तस्य च उपसर्जनं पूर्वम् इत्यनेन सूत्रेण पूर्वनिपाते कुम्भकार इत्यस्मात् सु प्रत्यये रुत्वविसर्गौ च कृते कुम्भकारः इति रूपम्।।

त्रेस्त्रयः।

13. त्रेस्त्रयः।
पदच्छेदः - त्रेः, त्रयः इति द्विपदात्मकं सूत्रम्।
अनुवृत्तिः - अलुगुत्तरपदे इत्यस्मात् उत्तरपदे इत्यधिक्रियते। द्व्यष्टनः इत्यादिसूत्रात् अबहुव्रीह्यशीत्योः इत्यनुवर्तते।
सूत्रवृत्तिः - त्रिशब्दस्य त्रयस् स्यात्पूर्वविषये।
सूत्रार्थः - सन्धिवेलादिषु त्रेस्त्रयः इति सप्तमाध्ययस्थ सूत्रेण त्रयादेशः भवति। परं प्रकृतसूत्रेण त्रयस् इति सकारान्तादेशः विधीयते। तथा च सूत्रार्थः - त्रि इत्येतस्य शब्दस्य त्रयस् आदेशः भवति, सङ्ख्यायाम्, उत्तरपदे अबहुव्रीह्यशीत्योः इति।
उदाहरणम् - त्रयश्च दश चेति विग्रहे समासे, समासत्वात् प्रातिपदिकसंज्ञायां, सुपो धातुप्रातिपदिकयोः इत्यनेन सूत्रेण सुब्लुकि त्रय दश इत्यवस्थायां प्रकृतसूत्रेण त्रिशब्दस्य त्रयसादेशे त्रयस् दश इति स्थिते सस्य रुत्वे, रेफस्य उत्वे गुणे च कृते त्रयोदश इत्यस्मात् सु प्रत्यये तस्य च लोपे त्रयोदश इति रूपम्।।  

दलप्रयोजनम् - अबहुवीहि इति किमर्थमिति चेद् बहुव्रीहौ तु न इति बोधनाय। त्रिः आवृत्ता दशा येन इत्यस्मिन् विग्रहवाक्ये बहुव्रीहिसमासत्वात् त्रिशब्दस्य त्रयसादेशाभावे तु त्रिर्दशाः इति रूपम्। एवमे अशीतौ अपि न त्रयसादेशः। त्रयश्च अशीतिश्चेति त्रयाशीतिः इति रूपम्।।

पिता माता।

12. पिता माता।
पदच्छेदः - पिता, माता इति द्विपदात्मकं सूत्रम्।
अनुवृत्तिः - नपुंसकमनपुंसकेनैकवच्चस्यान्यतरस्याम् इत्यस्मात् अन्यतरस्याम् इत्यनुवर्तते। सरूपाणामेकशेष एकविभक्तौ इत्यतः शेषः इत्यनुवर्तते।
सूत्रवृत्तिः - मात्रा सहोक्तौ पिता वि शिष्यते।
सूत्रार्थः - मात्रा सह वचने पितृशब्दः शिष्यते विकल्पेन इति सूत्रार्थः।

उदाहरणम् - माता च पिता च इति लौकिकविग्रहवाक्ये माता सु पिता सु इत्यलौकिकविग्रहवाक्ये प्रकृतसूत्रेण समासे समासत्वात् प्रातिपदिकसंज्ञायां सुपो धातुप्रातिपदिकयोः इत्यनेन सूत्रेण सुब्लुकि मातापिता इत्यवस्थायां प्रकृतसूत्रेण पितृशब्दैव अवशिष्यते तस्मात् औ प्रत्यये पितृ औ इत्यवस्थायां ऋतो ङि सर्वनामस्थानयोः इत्यनेन सूत्रेण गुणे रपरत्वे च पितरौ इति रूपम्। विकल्पेन विधानात् एकशेषाभावे तु मातापितरौ इति रूपम्।।

उपमानानि सामान्यवचनैः।।

11. उपमानानि सामान्यवचनैः।।
पदच्छेदः - उपमानानि, सामान्यवचनैः इति।
विग्रहः - उपमीयते अनेन इति उपमानम्।
अनुवृत्तिः - विभाषा, सह सुपा इति च अनुवर्तते। समासः, तत्पुरुषः इति च अधिक्रियते।
सूत्रवृत्तिः - इह पूर्वपदं तत्सदृशे लाक्षणिकमिति सूचयितुं लौकिकविग्रहे इवशब्दः प्रयुज्यते। पूर्वनिपातार्थं सूत्रम्।
सूत्रार्थः - उपमानोपमेययोः समानो धर्मः सामान्यम्। उपमानानि इति पदं सुबन्तानि इत्यस्य विशेषणम्, सामान्यवचनैः इति इदं तावत् सुबन्तैः इत्यस्य विशेषणम्। सूत्रार्थस्तु सादृश्यनिरूपकशब्दऽपरपर्यायाः उपमानशब्दाः उपमान-उपमेयसाधारणदर्मविशिष्टवाचिभिः समानाधिकरणैः समस्यन्ते इति।  निष्कृष्टार्थस्तु उपमानवाचीनि सुबन्तानि सामान्यवचनैः सुबन्तैः सह समस्यते, स च तत्पुरुषसमासः इत्यर्थः।
उदाहरणम् - घन इव श्यामः इति विग्रहे घन इत्युपमानवाची श्याम इति सामान्यवचनेन सह समस्यते। तथा च घन सु इव श्याम सु इत्यवस्थायाम् अेनेन सूत्रेण समासे प्राप्ते समासत्वात् प्रातिपदिकत्वे, सुब्लुकि, घनइवश्याम इति स्थिते शाकप्रियादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् इति वार्तिकेन इव इत्यस्य च लोपे कृते घनश्याम इत्यस्मात् पुनः सुप्रत्यये तस्य च रुत्वविसर्गौ कृते शाकपार्थिवः इति रूपम्।।

दलप्रयोजनम् - उपमानानि इति पदं किमर्थम्? शस्त्रीश्यामा देवदत्ता इत्यत्र उपमानं शस्त्री, उपमेया देवदत्ता। उपमानानि इति पदाभावे प्रकृतोदाहरणे श्यामा इति पदं देवदत्तपदेन सह समस्यते। अतः उपमानानि इति पदम्। सामान्यवचनैः इति किमर्थम्? फाला इव तण्‍डुलाः इत्यस्मिन् वाक्ये फाला उपमानं, तण्डुलाः यद्यपि उपमेयं, तथापि समासः न भवति, सामान्यवचनत्वाभावात्। अन्यथा तत्रापि समासः स्यात्। तन्निवृत्त्यर्थं सामान्यवचनैः इति पदम्। 

अनचि च।

2. अनचि च। सूत्रम् - अनचि च पदच्छेदः - अनचि , च इति द्विपदात्मकं सूत्रमिदम्। विग्रहः - न अच् अनच् , तस्मिन् अनचि इति विग्रहः। अन...