Tuesday 9 December 2014

कुगतिप्रादयः।

15. कुगतिप्रादयः।
पदच्छेदः - कुगतिप्रादयः इति।
विग्रहः - कु च गतिश्च प्रादिश्चेति ते कुगतिप्रादयः।
अनुवृत्तिः - नित्यं क्रीडाजीविकयोः इत्यतः नित्यमित्यनुवर्तते। सह सुपा, सुबामन्त्रिते पराङ्गवत्स्वरे इत्यतः सुप् इति च अनुवर्तते। समासः, तत्पुरुषः इति च अधिक्रियते।
सूत्रवृत्तिः - एते समर्थेन नित्यं समस्यन्ते।
सूत्रार्थः कु इत्यनेन अव्ययं परिगृह्यते। गति इत्यनेन च गतिसंज्ञकाः गृह्यन्ते। प्रादयश्च उपसर्गाः। एवञ्च कुगतिप्रादयः समर्थेन शब्दान्तरेण सह नित्यं समस्यन्ते, स च तत्पुरुषसमासः इत्यर्थः।

उदाहरणम् - कु इत्यस्य च कुत्सितिः पुरुषः इति अस्वपदविग्रहे कुत्सितार्थे कु इत्यस्य शब्दस्य प्रयोगे, स च समर्थेन  पुरुषशब्देन समस्यते प्रकृतसूत्रबलात्। तथा च कु पुरुष सु इत्यवस्थायां समासत्वात् प्रातिपदिकत्वे, सुब्लुकि, कुपुरुष इत्यस्मात् सु प्रत्यये, तस्य च रुत्वविसर्गौ च कृते कुपुरुषः इति रूपम्। एवमेव गतेरुदाहरणं तु उररीकृत्य इति। प्रादीनञ्च दुष्पुरुषः इति। अत्र च दुरित्युपसर्गः निन्दायां प्रयुक्तः।। 

No comments:

Post a Comment

अनचि च।

2. अनचि च। सूत्रम् - अनचि च पदच्छेदः - अनचि , च इति द्विपदात्मकं सूत्रमिदम्। विग्रहः - न अच् अनच् , तस्मिन् अनचि इति विग्रहः। अन...