Wednesday 10 December 2014

अनचि च।

2. अनचि च।
सूत्रम् - अनचि च
पदच्छेदः - अनचि, च इति द्विपदात्मकं सूत्रमिदम्।
विग्रहः - न अच् अनच्, तस्मिन् अनचि इति विग्रहः।
अनुवृत्तिः - यरोऽनुनासिकेऽनुनासिको वा इत्यतः यरः इति, वा इति चानुवर्तते। अचो रहाभ्यां द्वे इत्यतः अचः इति, द्वे इति चानुवर्तते।
सूत्रवृत्तिः - अचः परस्य यरो द्वे वा स्तः न त्वचि।
सूत्रार्थः - अच् इति स्वरवर्णाः विवक्षिताः। तथा च अनच् परस्य अच उत्तरस्य यरः द्वित्वं विकल्पेन भवति इति सूत्रार्थः फलति। प्रकृते अनचि इत्यत्र नञ्समासः न तु पर्युदासं बोधयति अपि तु प्रतिषेधमेवव। अर्थात् पर्युदासे सति अज्भिन्ने, हलि इति कथनेन रामात् इत्यत्र द्वित्वं न स्यात्। अत एव प्रतिषेध एव स्वीकर्तव्यः। अर्थात् अनचि इत्यस्य न तु अचि परे इत्येवार्थः वक्तव्यः।

उदाहरणम् - सुध्युपास्यः इत्यत्र सकारोत्तर-उकारः अच्। ततः धकारः वर्तते यश्च यर् प्रत्याहारे भवति। तस्मात् यकारः वर्तते यश्च अनच् वर्णः। तस्मात् तस्य धकारस्य द्वित्वे कृते सुध् ध् युपास्य इत्यवस्थायां प्रथमधकारस्य जश्त्वे कृते धकारस्य दकारे कृते सुद्ध्युपास्यः इति रूपं सिद्ध्यति। 

No comments:

Post a Comment

अनचि च।

2. अनचि च। सूत्रम् - अनचि च पदच्छेदः - अनचि , च इति द्विपदात्मकं सूत्रमिदम्। विग्रहः - न अच् अनच् , तस्मिन् अनचि इति विग्रहः। अन...