Tuesday 9 December 2014

उपपदमतिङ्।

14. उपपदमतिङ्।
पदच्छेदः - उपपदम्, अतिङ् इति द्विपदात्मकं सूत्रम्।
अनुवृत्तिः - नित्यं क्रीडाजीविकयोः इत्यस्मात् सूत्रात् नित्यमिति अनुवर्तते। सुबामन्त्रिते पराङ्गवत्स्वरे इत्यतः सुबिति अनुवर्तते। सह सुपा इत्यधिक्रियते। समासः, तत्पुरुषः इति च अधिक्रियते।
सूत्रवृत्तिः - उपपदं सुबन्तं समर्थेन नित्यं समस्यते। अतिङन्तश्चायं समासः।
सूत्रार्थः - उपपदम् सुबन्तं समर्थेन शब्दान्तरेण सह नित्यं समस्यते, अतिङन्तः, तत्पुरुषश्च भवति अयं समासः।

उदाहरणम् - कुम्भं करोतीति कुम्भकारः। प्रकृते कुम्भ अम् कार इत्यलौकिकविग्रहवाक्ये कार इति प्रकृतसूत्रेण समासे, समासत्वात् प्रातिपदिकसंज्ञायां, सुपो धातुप्रातिपदिकयोः इत्यनेन सूत्रेण सुब्लुकि, प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यनेन कुम्भ इत्यस्य उपसर्जनसंज्ञायां, तस्य च उपसर्जनं पूर्वम् इत्यनेन सूत्रेण पूर्वनिपाते कुम्भकार इत्यस्मात् सु प्रत्यये रुत्वविसर्गौ च कृते कुम्भकारः इति रूपम्।।

No comments:

Post a Comment

अनचि च।

2. अनचि च। सूत्रम् - अनचि च पदच्छेदः - अनचि , च इति द्विपदात्मकं सूत्रमिदम्। विग्रहः - न अच् अनच् , तस्मिन् अनचि इति विग्रहः। अन...