Tuesday 9 December 2014

त्रेस्त्रयः।

13. त्रेस्त्रयः।
पदच्छेदः - त्रेः, त्रयः इति द्विपदात्मकं सूत्रम्।
अनुवृत्तिः - अलुगुत्तरपदे इत्यस्मात् उत्तरपदे इत्यधिक्रियते। द्व्यष्टनः इत्यादिसूत्रात् अबहुव्रीह्यशीत्योः इत्यनुवर्तते।
सूत्रवृत्तिः - त्रिशब्दस्य त्रयस् स्यात्पूर्वविषये।
सूत्रार्थः - सन्धिवेलादिषु त्रेस्त्रयः इति सप्तमाध्ययस्थ सूत्रेण त्रयादेशः भवति। परं प्रकृतसूत्रेण त्रयस् इति सकारान्तादेशः विधीयते। तथा च सूत्रार्थः - त्रि इत्येतस्य शब्दस्य त्रयस् आदेशः भवति, सङ्ख्यायाम्, उत्तरपदे अबहुव्रीह्यशीत्योः इति।
उदाहरणम् - त्रयश्च दश चेति विग्रहे समासे, समासत्वात् प्रातिपदिकसंज्ञायां, सुपो धातुप्रातिपदिकयोः इत्यनेन सूत्रेण सुब्लुकि त्रय दश इत्यवस्थायां प्रकृतसूत्रेण त्रिशब्दस्य त्रयसादेशे त्रयस् दश इति स्थिते सस्य रुत्वे, रेफस्य उत्वे गुणे च कृते त्रयोदश इत्यस्मात् सु प्रत्यये तस्य च लोपे त्रयोदश इति रूपम्।।  

दलप्रयोजनम् - अबहुवीहि इति किमर्थमिति चेद् बहुव्रीहौ तु न इति बोधनाय। त्रिः आवृत्ता दशा येन इत्यस्मिन् विग्रहवाक्ये बहुव्रीहिसमासत्वात् त्रिशब्दस्य त्रयसादेशाभावे तु त्रिर्दशाः इति रूपम्। एवमे अशीतौ अपि न त्रयसादेशः। त्रयश्च अशीतिश्चेति त्रयाशीतिः इति रूपम्।।

No comments:

Post a Comment

अनचि च।

2. अनचि च। सूत्रम् - अनचि च पदच्छेदः - अनचि , च इति द्विपदात्मकं सूत्रमिदम्। विग्रहः - न अच् अनच् , तस्मिन् अनचि इति विग्रहः। अन...