Tuesday 9 December 2014

पिता माता।

12. पिता माता।
पदच्छेदः - पिता, माता इति द्विपदात्मकं सूत्रम्।
अनुवृत्तिः - नपुंसकमनपुंसकेनैकवच्चस्यान्यतरस्याम् इत्यस्मात् अन्यतरस्याम् इत्यनुवर्तते। सरूपाणामेकशेष एकविभक्तौ इत्यतः शेषः इत्यनुवर्तते।
सूत्रवृत्तिः - मात्रा सहोक्तौ पिता वि शिष्यते।
सूत्रार्थः - मात्रा सह वचने पितृशब्दः शिष्यते विकल्पेन इति सूत्रार्थः।

उदाहरणम् - माता च पिता च इति लौकिकविग्रहवाक्ये माता सु पिता सु इत्यलौकिकविग्रहवाक्ये प्रकृतसूत्रेण समासे समासत्वात् प्रातिपदिकसंज्ञायां सुपो धातुप्रातिपदिकयोः इत्यनेन सूत्रेण सुब्लुकि मातापिता इत्यवस्थायां प्रकृतसूत्रेण पितृशब्दैव अवशिष्यते तस्मात् औ प्रत्यये पितृ औ इत्यवस्थायां ऋतो ङि सर्वनामस्थानयोः इत्यनेन सूत्रेण गुणे रपरत्वे च पितरौ इति रूपम्। विकल्पेन विधानात् एकशेषाभावे तु मातापितरौ इति रूपम्।।

No comments:

Post a Comment

अनचि च।

2. अनचि च। सूत्रम् - अनचि च पदच्छेदः - अनचि , च इति द्विपदात्मकं सूत्रमिदम्। विग्रहः - न अच् अनच् , तस्मिन् अनचि इति विग्रहः। अन...