Tuesday 9 December 2014

उपमानानि सामान्यवचनैः।।

11. उपमानानि सामान्यवचनैः।।
पदच्छेदः - उपमानानि, सामान्यवचनैः इति।
विग्रहः - उपमीयते अनेन इति उपमानम्।
अनुवृत्तिः - विभाषा, सह सुपा इति च अनुवर्तते। समासः, तत्पुरुषः इति च अधिक्रियते।
सूत्रवृत्तिः - इह पूर्वपदं तत्सदृशे लाक्षणिकमिति सूचयितुं लौकिकविग्रहे इवशब्दः प्रयुज्यते। पूर्वनिपातार्थं सूत्रम्।
सूत्रार्थः - उपमानोपमेययोः समानो धर्मः सामान्यम्। उपमानानि इति पदं सुबन्तानि इत्यस्य विशेषणम्, सामान्यवचनैः इति इदं तावत् सुबन्तैः इत्यस्य विशेषणम्। सूत्रार्थस्तु सादृश्यनिरूपकशब्दऽपरपर्यायाः उपमानशब्दाः उपमान-उपमेयसाधारणदर्मविशिष्टवाचिभिः समानाधिकरणैः समस्यन्ते इति।  निष्कृष्टार्थस्तु उपमानवाचीनि सुबन्तानि सामान्यवचनैः सुबन्तैः सह समस्यते, स च तत्पुरुषसमासः इत्यर्थः।
उदाहरणम् - घन इव श्यामः इति विग्रहे घन इत्युपमानवाची श्याम इति सामान्यवचनेन सह समस्यते। तथा च घन सु इव श्याम सु इत्यवस्थायाम् अेनेन सूत्रेण समासे प्राप्ते समासत्वात् प्रातिपदिकत्वे, सुब्लुकि, घनइवश्याम इति स्थिते शाकप्रियादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् इति वार्तिकेन इव इत्यस्य च लोपे कृते घनश्याम इत्यस्मात् पुनः सुप्रत्यये तस्य च रुत्वविसर्गौ कृते शाकपार्थिवः इति रूपम्।।

दलप्रयोजनम् - उपमानानि इति पदं किमर्थम्? शस्त्रीश्यामा देवदत्ता इत्यत्र उपमानं शस्त्री, उपमेया देवदत्ता। उपमानानि इति पदाभावे प्रकृतोदाहरणे श्यामा इति पदं देवदत्तपदेन सह समस्यते। अतः उपमानानि इति पदम्। सामान्यवचनैः इति किमर्थम्? फाला इव तण्‍डुलाः इत्यस्मिन् वाक्ये फाला उपमानं, तण्डुलाः यद्यपि उपमेयं, तथापि समासः न भवति, सामान्यवचनत्वाभावात्। अन्यथा तत्रापि समासः स्यात्। तन्निवृत्त्यर्थं सामान्यवचनैः इति पदम्। 

No comments:

Post a Comment

अनचि च।

2. अनचि च। सूत्रम् - अनचि च पदच्छेदः - अनचि , च इति द्विपदात्मकं सूत्रमिदम्। विग्रहः - न अच् अनच् , तस्मिन् अनचि इति विग्रहः। अन...