Thursday 4 December 2014

अनेकमन्यपदार्थे।

Sanskrit

4. अनेकमन्यपदार्थे।
पदच्छेदः - अनेकम्, अन्यपदार्थे इति द्विपदात्मकं सूत्रमिदम्।
विग्रहः - न एकम् (सुबन्तम्) अनेकम् इति।
अनुवृत्तिः - प्राक्कडारात् समासः इत्यतः समासः इत्यधिक्रियते। शेषो बहुव्रीहिः इत्यस्मात् बहुव्रीहिरित्यपि अधिक्रियते। सुबामन्त्रिते पराङ्गवत्स्वरे इत्यतः सुबिति अनुवर्तते।
सूत्रवृत्तिः - अनेकं प्रथमान्तम् अन्यस्य पदार्थे वर्तमानं वा समस्यते, स बहुव्रीहिः।
सूत्रार्थः - द्वितीयाश्रितातीतयेत्यादिना विहितविभक्तिषट्कापेक्षया विद्यमानः शेषः। अर्थात् प्रथमा इत्यर्थः। अन्यपदार्थे विद्यमानम् इत्यस्य तु उपस्थितप्रथमान्तव्यतिरिक्तम् इत्यर्थः। एवं च अनेकं प्रथमान्तसुबन्तं शब्दस्वरूपम् अन्यस्य पदस्य अर्थे विद्यमानं विकल्पेन समासं प्राप्नोति स च समासः बहुव्रीहिनाम्ना अभिधीयते इति सूत्रार्थः।

उदाहरणम् - प्राप्तम् उदकं यम् इति लौकिकविग्रहवाक्ये प्राप्त अम् उदक अम् इति अलौकिकविग्रहवाक्ये प्रकृतसूत्रेण समासे समासत्वात् प्रातिपदिकसंज्ञायां सुपोधातुप्रातिपदिकयोः इत्यनेन सूत्रेण सुब्लुकि प्राप्त उदक इत्यवस्थायाम् आद्‌गुणः इत्यनेन सूत्रेण गुणे कृते प्राप्तोदक इत्यस्य कृत्तद्धितसमासाश्च इत्यनेन सूत्रेण प्रातिपदिकसंज्ञायां स्वौजसमौट् इत्यादिना सु प्रत्यये च प्राप्तोदक सु इत्यवस्थायां रुत्वविसर्गौ च प्राप्तोदकः इिति रूपं सिद्ध्यति।

No comments:

Post a Comment

अनचि च।

2. अनचि च। सूत्रम् - अनचि च पदच्छेदः - अनचि , च इति द्विपदात्मकं सूत्रमिदम्। विग्रहः - न अच् अनच् , तस्मिन् अनचि इति विग्रहः। अन...